Bhagwan Shiv Ka Hriday Stotra Path Aur Uske Labh: सावन का पावन महीना आज यानी कि 4 जुलाई से शुरू हो चुका है।
सावन के पहले दिन की शुभ शुरुआत अगर भगवान शिव के पूजा-पाठ से की जाए तो पूरा सावन भक्ति और शिव कृपा में बीतता है।
वहीं, सावन के पहले दिन शिवलिंग पर जल चढ़ाने और पूजा के बाद भगवान शिव के इस एक स्तोत्र का पाठ अवश्य करना चाहिए।
ज्योतिष एक्सपर्ट डॉ. राधाकांत वत्स के अनुसार, इस स्तोत्र को खुद महादेव ने लिखा था। इसलिए इसका प्रभाव खाली नहीं जाता है।
यह भी पढ़ें: Sawan 2023: इस बार सावन में इन राशियों पर बरसेगी भगवान शिव की कृपा
- कलपूर्वा विकरणी बलपूर्वा तथैव च । बलप्रमथनी चापि सर्वभूतदमन्यथ ॥ २१ ॥
- मनोन्मनी च नवमी एता मां पातु देवताः । योगपीठः सदा पातु शिवस्य परमस्य मे ॥ २२ ॥
- श्रीशिवो मस्तकं पातु ब्रह्मरन्ध्रमुमाऽवतु । हृदयं हृदयं पातु शिरः पातु शिरो मम ॥ २३ ॥
- शिखां शिखा सदा पातु कवचं कवचोऽवतु । नेत्रत्रयं पातु हस्तौ अस्त्रं च रक्षतु ॥ २४ ॥
- ललाटं पातु हृल्लेखा गगनं नासिकाऽवतु । राका गण्डयुगं पातु ओष्ठौ पातु करालिकः ॥ २५ ॥
- जिह्वां पातु महेष्वासो गायत्री मुखमण्डलम् । तालुमूलं तु सावित्री जिह्वामूलं सरस्वती ॥ २६ ॥
- वृषध्वजः पातु कण्ठं क्षेत्रपालो भुजौ मम । चण्डीश्वरः पातु वक्षो दुर्गा कुक्षिं सदाऽवतु ॥ २७ ॥
- स्कन्दो नाभिं सदा पातु नन्दी पातु कटिद्वयम् । पार्श्वौ विघ्नेश्वरः पातु पातु सेनापतिर्वलिम् ॥ २८ ॥
- ब्राह्मीलिङ्गं सदा पायादसिताङ्गादिभैरवाः । रुरुभैरव युक्ता च गुदं पायान्महेश्वरः ॥ २९ ॥
- चण्डयुक्ता च कौमारी चोरुयुग्मं च रक्षतु । वैष्णवी क्रोधसम्युक्ता जानुयुग्मं सदाऽवतु ॥ ३० ॥
- उन्मत्तयुक्ता वाराही जङ्घायुग्मं प्ररक्षतु । कपालयुक्ता माहेन्द्री गुल्फौ मे परिरक्षतु ॥ ३१ ॥
- चामुण्डा भीषणयुता पादपृष्ठे सदाऽवतु । संहारेणयुता लक्ष्मी रक्षेत् पादतले उभे ॥ ३२ ॥
- पृथगष्टौ मातरस्तु नखान् रक्षन्तु सर्वदा । रक्षन्तु रोमकूपाणि असिताङ्गादिभैरवाः ॥ ३३ ॥
- वज्रहस्तश्च मां पायादिन्द्रः पूर्वे च सर्वदा । आग्नेय्यां दिशि मां पातु शक्ति हस्तोऽनलो महान् ॥ ३४ ॥
- दण्डहस्तो यमः पातु दक्षिणादिशि सर्वदा । निरृतिः खड्गहस्तश्च नैरृत्यां दिशि रक्षतु ॥ ३५ ॥
- प्रतीच्यां वरुणः पातु पाशहस्तश्च मां सदा । वायव्यां दिशि मां पातु ध्वजहस्तः सदागतिः ॥ ३६ ॥
- उदीच्यां तु कुबेरस्तु गदाहस्तः प्रतापवान् । शूलपाणिः शिवः पायादीशान्यां दिशि मां सदा ॥ ३७ ॥
- कमण्डलुधरो ब्रह्मा ऊर्ध्वं मां परिरक्षतु । अधस्ताद्विष्णुरव्यक्तश्चक्रपाणिः सदाऽवतु ॥ ३८ ॥
- ओं ह्रौं ईशानो मे शिरः पायात् । ओं ह्रैं मुखं तत्पुरुषोऽवतु ॥ ३९ ॥
- ओं ह्रूं अघोरो हृदयं पातु । ओं ह्रीं वामदेवस्तु गुह्यकम् ॥ ४० ॥
- ओं ह्रां सद्योजातस्तु मे पादौ । ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः पातु मे शिखाम् ॥ ४१ ॥
यह भी पढ़ें: Sawan 2023: इकलौता ऐसा शिव मंदिर जहां खड़े हैं नंदी
फलश्रुति
![bhagwan shiv hridaya stotra]()
- अनुक्तमपि यत् स्थानं तत्सर्वं शङ्करोऽवतु । इति मे कथितं नन्दिन् शिवस्य हृदयं परम् ॥ ४२ ॥
- मन्त्रयन्त्रस्थ देवानां रक्षणात्मकमद्भुतम् । सहस्रावर्तनात्सिद्धिं प्राप्नुयान्मन्त्रवित्तमः ॥ ४३ ॥
- शिवस्य हृदयेनैव नित्यं सप्ताभिमन्त्रितम् । तोयं पीत्वेप्सितां सिद्धिं मण्डलाल्लभते नरः ॥ ४४ ॥
- वन्ध्या पुत्रवती भूयात् रोगी रोगात् विमुच्यते । चन्द्र सूर्यग्रहे नद्यां नाभिमात्रोदके स्थितः ॥ ४५ ॥
- मोक्षान्तं प्रजेपेद्भक्त्या सर्वसिद्धीश्वरो भवेत् । रुद्रसङ्ख्या जपाद्रोगी नीरोगी जायते क्षणात् ॥ ४६ ॥
- उपोषितः प्रदोषे च श्रावण्यां सोमवासरे । शिवं सम्पूज्य यत्नेन हृदयं तत्परो जपेत् ॥ ४७ ॥
- कृत्रिमेषु च रोगेषु वातपित्तज्वरेषु च । त्रिसप्तमन्त्रितं तोयं पीत्वाऽरोग्यमवाप्नुयात् ॥ ४८ ॥
- नित्यमष्टोत्तरशतं शिवस्य हृदयं जपेत् । मण्डलाल्लभते नन्दिन् सिद्धिदं नात्र संशयः ॥ ४९ ॥
- किं बहूक्तेन नन्दीश शिवस्य हृदयस्य च । जपित्वातु महेशस्य वाहनत्वमवाप्स्यसि ॥ ५० ॥
- इति श्रीलिङ्गपुराणे उत्तरभागे वामदेवनन्दीश्वरसंवादे शिव हृदय स्तोत्र निरूपणं नाम अष्टषष्टितमोध्यायः समाप्तः।
आप भी सावन के पहले दिन शिवलिंग पर जल चढ़ाने के बाद भगवान शिव द्वारा रचित इस स्तोत्र का पाठ अवश्य करें। अगर हमारी स्टोरीज से जुड़े आपके कुछ सवाल हैं, तो वो आप हमें आर्टिकल के नीचे दिए कमेंट बॉक्स में बताएं। हम आप तक सही जानकारी पहुंचाने का प्रयास करते रहेंगे। अगर आपको ये स्टोरी अच्छी लगी है, तो इसे शेयर जरूर करें। ऐसी ही अन्य स्टोरी पढ़ने के लिए जुड़ी रहें हरजिंदगी से।
Image Credit: shutterstock, pinterest