Panchmukhi Hanuman Kavach: आखिरी बड़ा मंगल के अवसर पर हनुमान जी के इस स्तोत्र और मंत्रों का जरूर करें पाठ

आज बड़ा मंगल का खास अवसर है, ऐसे में हनुमान जी को प्रसन्न करने के लिए पंचमुखी हनुमान कवच का पाठ जरूर करें।  

 
What are the benefits of Panchmukhi Hanuman kavach path

हनुमान जी को संकट और कष्ट हरने वाले देवता का दर्जा दिया गया है। हनुमान जी का स्वभाव बहुत दयालु है, वो अपने भक्तों का कष्ट और दुख हरते हैं। ऐसे में आज ज्येष्ठ मास का आखिरी मंगलवार है, इस दिन को बड़ा मंगल भी कही जाता है, क्योंकि यह ज्येष्ठ मास में पड़ता है। बड़ा मंगल का यह पर्व सभी हनुमान भक्तों के लिए बहुत खास है। ऐसे में इस अवसर को और भी ज्यादा खास और संकट से निजात पाने के लिए इस पंचमुखी हनुमान कवच का पाठ जरूर करें।

पंचमुखी हनुमान कवच स्तोत्र

panchmukhi hanuman kavach path for bada mangal

॥अथ श्रीपञ्चमुखहनुमत्कवचम् ॥

श्रीगणेशाय नम:

ॐ अस्य श्रीपञ्चमुखहनुमत्कवचमन्त्रस्य ब्रह्मा ऋषि:, गायत्री छंद:, पञ्चमुख-विराट् हनुमान् देवता, ह्रीं बीजम् , श्रीं शक्ति:, क्रौं कीलकम्, क्रूं कवचम्, 'क्रैं अस्त्राय फट्' इति दिग्बन्ध:।

श्री गरुड उवाच ॥

थ ध्यानं प्रवक्ष्यामि शृणु सर्वांगसुंदर|

यत्कृतं देवदेवेन ध्यानं हनुमत: प्रियम् ॥1॥

महाभीमं त्रिपञ्चनयनैर्युतम्|

बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥2॥

पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम्|

दंष्ट्राकरालवदनं भ्रुकुटिकुटिलेक्षणम्॥3॥

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्|

अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥4॥

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् |

सर्वनागप्रशमनं विषभूतादिकृन्तनम्॥5॥

उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम्|

पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥6 ॥

ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम्|

येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥7॥

What is the use of Panchmukhi Hanuman kavach

इसे भी पढ़ें: Bada Mangal 2024: दूसरे बड़े मंगल के दिन पवन पुत्र हनुमान जी को चढ़ाएं ये चीजें, सभी मनोकामनाएं होंगी पूरी

जघान शरणं तत्स्यात्सर्वशत्रुहरं परम्|

ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥8॥

खड़्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् |

मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥9॥

भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम्|

एतान्यायुधजालानि धारयन्तं भजाम्यहम्॥10॥

प्रेतासनोपविष्टं तं सर्वाभरणभूषितम्|

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्॥11॥

सर्वाश्‍चर्यमयं देवं हनुमद्विश्‍वतो मुखम् ॥

पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं ॥12॥

शशाङ्कशिखरं कपिराजवर्यम्

पीताम्बरादिमुकुटैरुपशोभिताङ्गं

पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि॥13॥

मर्कटेशं महोत्साहं सर्वशत्रुहरं परम्|

शत्रुं संहर मां रक्ष श्रीमन्नापदमुद्धर ॥14॥

ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले|

यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलता॥

इसे भी पढ़ें: Bada Mangal 2024: आज आखिरी बड़े मंगल पर जरूर करें ये काम, पवनपुत्र की बनी रहेगी कृपा

ॐ हरिमर्कटाय स्वाहा।

नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा|

ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा

ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा|

ॐ नमो भगवते पञ्चवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा|

ॐ नमो भगवते पञ्चवदनाय ऊर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा|

ॐ अस्य श्री पञ्चमुख हनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषिः । अनुष्टुप्छन्दः । पञ्चमुख वीरहनुमान् देवता । हनुमानिति बीजम् ।

वायुपुत्र इति शक्तिः । अञ्जनीसुत इति कीलकम् । श्रीरामदूत हनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः । इति ऋष्यादिकं विन्यसेत् ।

ॐ अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः । ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।

ॐ वायुपुत्राय मध्यमाभ्यां नमः । ॐ अग्निगर्भाय अनामिकाभ्यां नमः । ॐ रामदूताय कनिष्ठिकाभ्यां नमः । ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ।

ॐ अञ्जनीसुताय हृदयाय नमः । ॐ रुद्रमूर्तये शिरसे स्वाहा । ॐ वायुपुत्राय शिखायै वषट् । ॐ अग्निगर्भाय कवचाय हुम् । ॐ रामदूताय नेत्रत्रयाय वौषट् ।

ॐ पञ्चमुखहनुमते अस्त्राय फट् । पञ्चमुखहनुमते स्वाहा । इति दिग्बन्धः ।

अथ ध्यानम् । वन्दे वानर नारसिंह खगराट्क्रोडाश्व वक्त्रान्वितं दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।

हस्ताब्जैर सिखेटपुस्तक सुधाकुम्भांकुशाद्रिं हलं खट्वाङ्गं फणि भूरुहं दशभुजं सर्वारिवीरापहम् ।

अथ मन्त्रः ।

What is the use of Panchmukhi Hanuman kavach ()

ॐ श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबल पराक्रमाय सीतादुःखनिवारणाय लङ्कादहन कारणाय महाबलप्रचण्डाय

फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनायां अमितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टि निरालङ्कृताय सञ्जीविनी सञ्जीविताङ्गदलक्ष्मण महाकपिसैन्यप्राणदाय

दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहित- रामवरप्रदाय षट्प्रयोगागम पञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।

ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा।

ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा।

ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा।

ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा।

ॐ हरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तम्भनाय स्वाहा।

ॐ टंटंटंटंटं कूर्ममूर्तये पञ्चमुखवीरहनुमते परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा।

ॐ कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं पंफंबंभंमं यंरंलंवं शंषंसंहं ळं क्षं स्वाहा। इति दिग्बन्धः ।

ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टंटंटंटंटं सकलशत्रुसंहरणाय स्वाहा।

ॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय

ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा।

ॐ पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा।

ॐ उत्तरमुखायादिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा।

ॐ उर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजन निर्वाहकाय स्वाहा।

ॐ अञ्जनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचन्द्र कृपापादुकाय महावीर्य प्रमथनाय ब्रह्माण्डनाथाय कामदाय पञ्चमुखवीरहनुमते स्वाहा । भूतप्रेतपिशाचब्रह्मराक्षस शाकिनीडाकिन्यन्तरिक्षग्रह- परयन्त्रपरतन्त्रोच्चटनाय स्वाहा।

सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जंजंजंजंजं स्वाहा।

इदं कवचं पठित्वा तु महाकवचं पठेन्नरः । एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥ 15॥द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् । त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ 16॥चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् । पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ 17॥

षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् । सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ 18॥

अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् । नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ 19॥

दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् । रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम् ॥ 20॥

निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः । कवचस्मरणेनैव महाबलमवाप्नुयात् ॥

इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्रीपञ्चमुखहनुमत्कवचं सम्पूर्णम् ॥

अगर आपको यह स्टोरी अच्छी लगी हो तो इसे फेसबुक पर शेयर और लाइक जरूर करें। इसी तरह के और भी आर्टिकल पढ़ने के लिए जुड़े रहें हर जिंदगी से। अपने विचार हमें आर्टिकल के ऊपर कमेंट बॉक्स में जरूर भेजें।

Image Credit: Freepik

HzLogo

HerZindagi ऐप के साथ पाएं हेल्थ, फिटनेस और ब्यूटी से जुड़ी हर जानकारी, सीधे आपके फोन पर! आज ही डाउनलोड करें और बनाएं अपनी जिंदगी को और बेहतर!

GET APP